The Sanskrit Reader Companion

Show Summary of Solutions

Input: bhakāraḥ kumbhakarṇe'sti bhakāro'sti vibhīṣaṇe tasmāt rākṣasarājo'yam rābhaṇaḥ na tu rāvaṇaḥ

Sentence: भकारः कुम्भकर्णेऽस्ति भकारोऽस्ति विभीषणे तस्मात् राक्षसराजोऽयम् राभणः न तु रावणः
भकारः कुम्भ कर्णे अस्ति भकारः अस्ति विभीषणे तस्मात् राक्षस राजः अयम् राभणः तु रावणः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria